निवास धातुरूपाणि - निवास आच्छादने - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निवासयते
निवासयेते
निवासयन्ते
मध्यम
निवासयसे
निवासयेथे
निवासयध्वे
उत्तम
निवासये
निवासयावहे
निवासयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निवासयाञ्चक्रे / निवासयांचक्रे / निवासयाम्बभूव / निवासयांबभूव / निवासयामास
निवासयाञ्चक्राते / निवासयांचक्राते / निवासयाम्बभूवतुः / निवासयांबभूवतुः / निवासयामासतुः
निवासयाञ्चक्रिरे / निवासयांचक्रिरे / निवासयाम्बभूवुः / निवासयांबभूवुः / निवासयामासुः
मध्यम
निवासयाञ्चकृषे / निवासयांचकृषे / निवासयाम्बभूविथ / निवासयांबभूविथ / निवासयामासिथ
निवासयाञ्चक्राथे / निवासयांचक्राथे / निवासयाम्बभूवथुः / निवासयांबभूवथुः / निवासयामासथुः
निवासयाञ्चकृढ्वे / निवासयांचकृढ्वे / निवासयाम्बभूव / निवासयांबभूव / निवासयामास
उत्तम
निवासयाञ्चक्रे / निवासयांचक्रे / निवासयाम्बभूव / निवासयांबभूव / निवासयामास
निवासयाञ्चकृवहे / निवासयांचकृवहे / निवासयाम्बभूविव / निवासयांबभूविव / निवासयामासिव
निवासयाञ्चकृमहे / निवासयांचकृमहे / निवासयाम्बभूविम / निवासयांबभूविम / निवासयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निवासयिता
निवासयितारौ
निवासयितारः
मध्यम
निवासयितासे
निवासयितासाथे
निवासयिताध्वे
उत्तम
निवासयिताहे
निवासयितास्वहे
निवासयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निवासयिष्यते
निवासयिष्येते
निवासयिष्यन्ते
मध्यम
निवासयिष्यसे
निवासयिष्येथे
निवासयिष्यध्वे
उत्तम
निवासयिष्ये
निवासयिष्यावहे
निवासयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निवासयताम्
निवासयेताम्
निवासयन्ताम्
मध्यम
निवासयस्व
निवासयेथाम्
निवासयध्वम्
उत्तम
निवासयै
निवासयावहै
निवासयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनिवासयत
अनिवासयेताम्
अनिवासयन्त
मध्यम
अनिवासयथाः
अनिवासयेथाम्
अनिवासयध्वम्
उत्तम
अनिवासये
अनिवासयावहि
अनिवासयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निवासयेत
निवासयेयाताम्
निवासयेरन्
मध्यम
निवासयेथाः
निवासयेयाथाम्
निवासयेध्वम्
उत्तम
निवासयेय
निवासयेवहि
निवासयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निवासयिषीष्ट
निवासयिषीयास्ताम्
निवासयिषीरन्
मध्यम
निवासयिषीष्ठाः
निवासयिषीयास्थाम्
निवासयिषीढ्वम् / निवासयिषीध्वम्
उत्तम
निवासयिषीय
निवासयिषीवहि
निवासयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनिनिवासत
अनिनिवासेताम्
अनिनिवासन्त
मध्यम
अनिनिवासथाः
अनिनिवासेथाम्
अनिनिवासध्वम्
उत्तम
अनिनिवासे
अनिनिवासावहि
अनिनिवासामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनिवासयिष्यत
अनिवासयिष्येताम्
अनिवासयिष्यन्त
मध्यम
अनिवासयिष्यथाः
अनिवासयिष्येथाम्
अनिवासयिष्यध्वम्
उत्तम
अनिवासयिष्ये
अनिवासयिष्यावहि
अनिवासयिष्यामहि