निर् + स्रोक् धातुरूपाणि - स्रोकृँ सङ्घाते इति पाठान्तरम् - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निःस्रोक्येत / निस्स्रोक्येत
निःस्रोक्येयाताम् / निस्स्रोक्येयाताम्
निःस्रोक्येरन् / निस्स्रोक्येरन्
मध्यम
निःस्रोक्येथाः / निस्स्रोक्येथाः
निःस्रोक्येयाथाम् / निस्स्रोक्येयाथाम्
निःस्रोक्येध्वम् / निस्स्रोक्येध्वम्
उत्तम
निःस्रोक्येय / निस्स्रोक्येय
निःस्रोक्येवहि / निस्स्रोक्येवहि
निःस्रोक्येमहि / निस्स्रोक्येमहि