निर् + स्रोक् धातुरूपाणि - स्रोकृँ सङ्घाते इति पाठान्तरम् - भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निःस्रोकिष्यते / निस्स्रोकिष्यते
निःस्रोकिष्येते / निस्स्रोकिष्येते
निःस्रोकिष्यन्ते / निस्स्रोकिष्यन्ते
मध्यम
निःस्रोकिष्यसे / निस्स्रोकिष्यसे
निःस्रोकिष्येथे / निस्स्रोकिष्येथे
निःस्रोकिष्यध्वे / निस्स्रोकिष्यध्वे
उत्तम
निःस्रोकिष्ये / निस्स्रोकिष्ये
निःस्रोकिष्यावहे / निस्स्रोकिष्यावहे
निःस्रोकिष्यामहे / निस्स्रोकिष्यामहे