निर् + स्रोक् धातुरूपाणि - स्रोकृँ सङ्घाते इति पाठान्तरम् - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निःस्रोकिता / निस्स्रोकिता
निःस्रोकितारौ / निस्स्रोकितारौ
निःस्रोकितारः / निस्स्रोकितारः
मध्यम
निःस्रोकितासे / निस्स्रोकितासे
निःस्रोकितासाथे / निस्स्रोकितासाथे
निःस्रोकिताध्वे / निस्स्रोकिताध्वे
उत्तम
निःस्रोकिताहे / निस्स्रोकिताहे
निःस्रोकितास्वहे / निस्स्रोकितास्वहे
निःस्रोकितास्महे / निस्स्रोकितास्महे