निर् + स्रोक् धातुरूपाणि - स्रोकृँ सङ्घाते इति पाठान्तरम् - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निःस्रोकते / निस्स्रोकते
निःस्रोकेते / निस्स्रोकेते
निःस्रोकन्ते / निस्स्रोकन्ते
मध्यम
निःस्रोकसे / निस्स्रोकसे
निःस्रोकेथे / निस्स्रोकेथे
निःस्रोकध्वे / निस्स्रोकध्वे
उत्तम
निःस्रोके / निस्स्रोके
निःस्रोकावहे / निस्स्रोकावहे
निःस्रोकामहे / निस्स्रोकामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निःसुस्रोके / निस्सुस्रोके
निःसुस्रोकाते / निस्सुस्रोकाते
निःसुस्रोकिरे / निस्सुस्रोकिरे
मध्यम
निःसुस्रोकिषे / निस्सुस्रोकिषे
निःसुस्रोकाथे / निस्सुस्रोकाथे
निःसुस्रोकिध्वे / निस्सुस्रोकिध्वे
उत्तम
निःसुस्रोके / निस्सुस्रोके
निःसुस्रोकिवहे / निस्सुस्रोकिवहे
निःसुस्रोकिमहे / निस्सुस्रोकिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निःस्रोकिता / निस्स्रोकिता
निःस्रोकितारौ / निस्स्रोकितारौ
निःस्रोकितारः / निस्स्रोकितारः
मध्यम
निःस्रोकितासे / निस्स्रोकितासे
निःस्रोकितासाथे / निस्स्रोकितासाथे
निःस्रोकिताध्वे / निस्स्रोकिताध्वे
उत्तम
निःस्रोकिताहे / निस्स्रोकिताहे
निःस्रोकितास्वहे / निस्स्रोकितास्वहे
निःस्रोकितास्महे / निस्स्रोकितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निःस्रोकिष्यते / निस्स्रोकिष्यते
निःस्रोकिष्येते / निस्स्रोकिष्येते
निःस्रोकिष्यन्ते / निस्स्रोकिष्यन्ते
मध्यम
निःस्रोकिष्यसे / निस्स्रोकिष्यसे
निःस्रोकिष्येथे / निस्स्रोकिष्येथे
निःस्रोकिष्यध्वे / निस्स्रोकिष्यध्वे
उत्तम
निःस्रोकिष्ये / निस्स्रोकिष्ये
निःस्रोकिष्यावहे / निस्स्रोकिष्यावहे
निःस्रोकिष्यामहे / निस्स्रोकिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निःस्रोकताम् / निस्स्रोकताम्
निःस्रोकेताम् / निस्स्रोकेताम्
निःस्रोकन्ताम् / निस्स्रोकन्ताम्
मध्यम
निःस्रोकस्व / निस्स्रोकस्व
निःस्रोकेथाम् / निस्स्रोकेथाम्
निःस्रोकध्वम् / निस्स्रोकध्वम्
उत्तम
निःस्रोकै / निस्स्रोकै
निःस्रोकावहै / निस्स्रोकावहै
निःस्रोकामहै / निस्स्रोकामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरस्रोकत
निरस्रोकेताम्
निरस्रोकन्त
मध्यम
निरस्रोकथाः
निरस्रोकेथाम्
निरस्रोकध्वम्
उत्तम
निरस्रोके
निरस्रोकावहि
निरस्रोकामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निःस्रोकेत / निस्स्रोकेत
निःस्रोकेयाताम् / निस्स्रोकेयाताम्
निःस्रोकेरन् / निस्स्रोकेरन्
मध्यम
निःस्रोकेथाः / निस्स्रोकेथाः
निःस्रोकेयाथाम् / निस्स्रोकेयाथाम्
निःस्रोकेध्वम् / निस्स्रोकेध्वम्
उत्तम
निःस्रोकेय / निस्स्रोकेय
निःस्रोकेवहि / निस्स्रोकेवहि
निःस्रोकेमहि / निस्स्रोकेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निःस्रोकिषीष्ट / निस्स्रोकिषीष्ट
निःस्रोकिषीयास्ताम् / निस्स्रोकिषीयास्ताम्
निःस्रोकिषीरन् / निस्स्रोकिषीरन्
मध्यम
निःस्रोकिषीष्ठाः / निस्स्रोकिषीष्ठाः
निःस्रोकिषीयास्थाम् / निस्स्रोकिषीयास्थाम्
निःस्रोकिषीध्वम् / निस्स्रोकिषीध्वम्
उत्तम
निःस्रोकिषीय / निस्स्रोकिषीय
निःस्रोकिषीवहि / निस्स्रोकिषीवहि
निःस्रोकिषीमहि / निस्स्रोकिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरस्रोकिष्ट
निरस्रोकिषाताम्
निरस्रोकिषत
मध्यम
निरस्रोकिष्ठाः
निरस्रोकिषाथाम्
निरस्रोकिढ्वम्
उत्तम
निरस्रोकिषि
निरस्रोकिष्वहि
निरस्रोकिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरस्रोकिष्यत
निरस्रोकिष्येताम्
निरस्रोकिष्यन्त
मध्यम
निरस्रोकिष्यथाः
निरस्रोकिष्येथाम्
निरस्रोकिष्यध्वम्
उत्तम
निरस्रोकिष्ये
निरस्रोकिष्यावहि
निरस्रोकिष्यामहि