निर् + स्रोक् धातुरूपाणि - स्रोकृँ सङ्घाते इति पाठान्तरम् - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरस्रोकिष्ट
निरस्रोकिषाताम्
निरस्रोकिषत
मध्यम
निरस्रोकिष्ठाः
निरस्रोकिषाथाम्
निरस्रोकिढ्वम्
उत्तम
निरस्रोकिषि
निरस्रोकिष्वहि
निरस्रोकिष्महि