निर् + स्रोक् धातुरूपाणि - स्रोकृँ सङ्घाते इति पाठान्तरम् - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निःसुस्रोके / निस्सुस्रोके
निःसुस्रोकाते / निस्सुस्रोकाते
निःसुस्रोकिरे / निस्सुस्रोकिरे
मध्यम
निःसुस्रोकिषे / निस्सुस्रोकिषे
निःसुस्रोकाथे / निस्सुस्रोकाथे
निःसुस्रोकिध्वे / निस्सुस्रोकिध्वे
उत्तम
निःसुस्रोके / निस्सुस्रोके
निःसुस्रोकिवहे / निस्सुस्रोकिवहे
निःसुस्रोकिमहे / निस्सुस्रोकिमहे