निर् + स्रोक् धातुरूपाणि - स्रोकृँ सङ्घाते इति पाठान्तरम् - भ्वादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निःस्रोकते / निस्स्रोकते
निःस्रोकेते / निस्स्रोकेते
निःस्रोकन्ते / निस्स्रोकन्ते
मध्यम
निःस्रोकसे / निस्स्रोकसे
निःस्रोकेथे / निस्स्रोकेथे
निःस्रोकध्वे / निस्स्रोकध्वे
उत्तम
निःस्रोके / निस्स्रोके
निःस्रोकावहे / निस्स्रोकावहे
निःस्रोकामहे / निस्स्रोकामहे