निर् + स्रोक् धातुरूपाणि - स्रोकृँ सङ्घाते इति पाठान्तरम् - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निःस्रोकिषीष्ट / निस्स्रोकिषीष्ट
निःस्रोकिषीयास्ताम् / निस्स्रोकिषीयास्ताम्
निःस्रोकिषीरन् / निस्स्रोकिषीरन्
मध्यम
निःस्रोकिषीष्ठाः / निस्स्रोकिषीष्ठाः
निःस्रोकिषीयास्थाम् / निस्स्रोकिषीयास्थाम्
निःस्रोकिषीध्वम् / निस्स्रोकिषीध्वम्
उत्तम
निःस्रोकिषीय / निस्स्रोकिषीय
निःस्रोकिषीवहि / निस्स्रोकिषीवहि
निःस्रोकिषीमहि / निस्स्रोकिषीमहि