निर् + स्कुन्द् धातुरूपाणि - स्कुदिँ आप्रवणे - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निस्कुन्द्येत / निःस्कुन्द्येत / निस्स्कुन्द्येत
निस्कुन्द्येयाताम् / निःस्कुन्द्येयाताम् / निस्स्कुन्द्येयाताम्
निस्कुन्द्येरन् / निःस्कुन्द्येरन् / निस्स्कुन्द्येरन्
मध्यम
निस्कुन्द्येथाः / निःस्कुन्द्येथाः / निस्स्कुन्द्येथाः
निस्कुन्द्येयाथाम् / निःस्कुन्द्येयाथाम् / निस्स्कुन्द्येयाथाम्
निस्कुन्द्येध्वम् / निःस्कुन्द्येध्वम् / निस्स्कुन्द्येध्वम्
उत्तम
निस्कुन्द्येय / निःस्कुन्द्येय / निस्स्कुन्द्येय
निस्कुन्द्येवहि / निःस्कुन्द्येवहि / निस्स्कुन्द्येवहि
निस्कुन्द्येमहि / निःस्कुन्द्येमहि / निस्स्कुन्द्येमहि