निर् + स्कुन्द् धातुरूपाणि - स्कुदिँ आप्रवणे - भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निस्कुन्दिष्यते / निःस्कुन्दिष्यते / निस्स्कुन्दिष्यते
निस्कुन्दिष्येते / निःस्कुन्दिष्येते / निस्स्कुन्दिष्येते
निस्कुन्दिष्यन्ते / निःस्कुन्दिष्यन्ते / निस्स्कुन्दिष्यन्ते
मध्यम
निस्कुन्दिष्यसे / निःस्कुन्दिष्यसे / निस्स्कुन्दिष्यसे
निस्कुन्दिष्येथे / निःस्कुन्दिष्येथे / निस्स्कुन्दिष्येथे
निस्कुन्दिष्यध्वे / निःस्कुन्दिष्यध्वे / निस्स्कुन्दिष्यध्वे
उत्तम
निस्कुन्दिष्ये / निःस्कुन्दिष्ये / निस्स्कुन्दिष्ये
निस्कुन्दिष्यावहे / निःस्कुन्दिष्यावहे / निस्स्कुन्दिष्यावहे
निस्कुन्दिष्यामहे / निःस्कुन्दिष्यामहे / निस्स्कुन्दिष्यामहे