निर् + स्कुन्द् धातुरूपाणि - स्कुदिँ आप्रवणे - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निस्कुन्दिषीष्ट / निःस्कुन्दिषीष्ट / निस्स्कुन्दिषीष्ट
निस्कुन्दिषीयास्ताम् / निःस्कुन्दिषीयास्ताम् / निस्स्कुन्दिषीयास्ताम्
निस्कुन्दिषीरन् / निःस्कुन्दिषीरन् / निस्स्कुन्दिषीरन्
मध्यम
निस्कुन्दिषीष्ठाः / निःस्कुन्दिषीष्ठाः / निस्स्कुन्दिषीष्ठाः
निस्कुन्दिषीयास्थाम् / निःस्कुन्दिषीयास्थाम् / निस्स्कुन्दिषीयास्थाम्
निस्कुन्दिषीध्वम् / निःस्कुन्दिषीध्वम् / निस्स्कुन्दिषीध्वम्
उत्तम
निस्कुन्दिषीय / निःस्कुन्दिषीय / निस्स्कुन्दिषीय
निस्कुन्दिषीवहि / निःस्कुन्दिषीवहि / निस्स्कुन्दिषीवहि
निस्कुन्दिषीमहि / निःस्कुन्दिषीमहि / निस्स्कुन्दिषीमहि