निर् + स्कुन्द् धातुरूपाणि - स्कुदिँ आप्रवणे - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निस्कुन्दते / निःस्कुन्दते / निस्स्कुन्दते
निस्कुन्देते / निःस्कुन्देते / निस्स्कुन्देते
निस्कुन्दन्ते / निःस्कुन्दन्ते / निस्स्कुन्दन्ते
मध्यम
निस्कुन्दसे / निःस्कुन्दसे / निस्स्कुन्दसे
निस्कुन्देथे / निःस्कुन्देथे / निस्स्कुन्देथे
निस्कुन्दध्वे / निःस्कुन्दध्वे / निस्स्कुन्दध्वे
उत्तम
निस्कुन्दे / निःस्कुन्दे / निस्स्कुन्दे
निस्कुन्दावहे / निःस्कुन्दावहे / निस्स्कुन्दावहे
निस्कुन्दामहे / निःस्कुन्दामहे / निस्स्कुन्दामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निश्चुस्कुन्दे
निश्चुस्कुन्दाते
निश्चुस्कुन्दिरे
मध्यम
निश्चुस्कुन्दिषे
निश्चुस्कुन्दाथे
निश्चुस्कुन्दिध्वे
उत्तम
निश्चुस्कुन्दे
निश्चुस्कुन्दिवहे
निश्चुस्कुन्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निस्कुन्दिता / निःस्कुन्दिता / निस्स्कुन्दिता
निस्कुन्दितारौ / निःस्कुन्दितारौ / निस्स्कुन्दितारौ
निस्कुन्दितारः / निःस्कुन्दितारः / निस्स्कुन्दितारः
मध्यम
निस्कुन्दितासे / निःस्कुन्दितासे / निस्स्कुन्दितासे
निस्कुन्दितासाथे / निःस्कुन्दितासाथे / निस्स्कुन्दितासाथे
निस्कुन्दिताध्वे / निःस्कुन्दिताध्वे / निस्स्कुन्दिताध्वे
उत्तम
निस्कुन्दिताहे / निःस्कुन्दिताहे / निस्स्कुन्दिताहे
निस्कुन्दितास्वहे / निःस्कुन्दितास्वहे / निस्स्कुन्दितास्वहे
निस्कुन्दितास्महे / निःस्कुन्दितास्महे / निस्स्कुन्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निस्कुन्दिष्यते / निःस्कुन्दिष्यते / निस्स्कुन्दिष्यते
निस्कुन्दिष्येते / निःस्कुन्दिष्येते / निस्स्कुन्दिष्येते
निस्कुन्दिष्यन्ते / निःस्कुन्दिष्यन्ते / निस्स्कुन्दिष्यन्ते
मध्यम
निस्कुन्दिष्यसे / निःस्कुन्दिष्यसे / निस्स्कुन्दिष्यसे
निस्कुन्दिष्येथे / निःस्कुन्दिष्येथे / निस्स्कुन्दिष्येथे
निस्कुन्दिष्यध्वे / निःस्कुन्दिष्यध्वे / निस्स्कुन्दिष्यध्वे
उत्तम
निस्कुन्दिष्ये / निःस्कुन्दिष्ये / निस्स्कुन्दिष्ये
निस्कुन्दिष्यावहे / निःस्कुन्दिष्यावहे / निस्स्कुन्दिष्यावहे
निस्कुन्दिष्यामहे / निःस्कुन्दिष्यामहे / निस्स्कुन्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निस्कुन्दताम् / निःस्कुन्दताम् / निस्स्कुन्दताम्
निस्कुन्देताम् / निःस्कुन्देताम् / निस्स्कुन्देताम्
निस्कुन्दन्ताम् / निःस्कुन्दन्ताम् / निस्स्कुन्दन्ताम्
मध्यम
निस्कुन्दस्व / निःस्कुन्दस्व / निस्स्कुन्दस्व
निस्कुन्देथाम् / निःस्कुन्देथाम् / निस्स्कुन्देथाम्
निस्कुन्दध्वम् / निःस्कुन्दध्वम् / निस्स्कुन्दध्वम्
उत्तम
निस्कुन्दै / निःस्कुन्दै / निस्स्कुन्दै
निस्कुन्दावहै / निःस्कुन्दावहै / निस्स्कुन्दावहै
निस्कुन्दामहै / निःस्कुन्दामहै / निस्स्कुन्दामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरस्कुन्दत
निरस्कुन्देताम्
निरस्कुन्दन्त
मध्यम
निरस्कुन्दथाः
निरस्कुन्देथाम्
निरस्कुन्दध्वम्
उत्तम
निरस्कुन्दे
निरस्कुन्दावहि
निरस्कुन्दामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निस्कुन्देत / निःस्कुन्देत / निस्स्कुन्देत
निस्कुन्देयाताम् / निःस्कुन्देयाताम् / निस्स्कुन्देयाताम्
निस्कुन्देरन् / निःस्कुन्देरन् / निस्स्कुन्देरन्
मध्यम
निस्कुन्देथाः / निःस्कुन्देथाः / निस्स्कुन्देथाः
निस्कुन्देयाथाम् / निःस्कुन्देयाथाम् / निस्स्कुन्देयाथाम्
निस्कुन्देध्वम् / निःस्कुन्देध्वम् / निस्स्कुन्देध्वम्
उत्तम
निस्कुन्देय / निःस्कुन्देय / निस्स्कुन्देय
निस्कुन्देवहि / निःस्कुन्देवहि / निस्स्कुन्देवहि
निस्कुन्देमहि / निःस्कुन्देमहि / निस्स्कुन्देमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निस्कुन्दिषीष्ट / निःस्कुन्दिषीष्ट / निस्स्कुन्दिषीष्ट
निस्कुन्दिषीयास्ताम् / निःस्कुन्दिषीयास्ताम् / निस्स्कुन्दिषीयास्ताम्
निस्कुन्दिषीरन् / निःस्कुन्दिषीरन् / निस्स्कुन्दिषीरन्
मध्यम
निस्कुन्दिषीष्ठाः / निःस्कुन्दिषीष्ठाः / निस्स्कुन्दिषीष्ठाः
निस्कुन्दिषीयास्थाम् / निःस्कुन्दिषीयास्थाम् / निस्स्कुन्दिषीयास्थाम्
निस्कुन्दिषीध्वम् / निःस्कुन्दिषीध्वम् / निस्स्कुन्दिषीध्वम्
उत्तम
निस्कुन्दिषीय / निःस्कुन्दिषीय / निस्स्कुन्दिषीय
निस्कुन्दिषीवहि / निःस्कुन्दिषीवहि / निस्स्कुन्दिषीवहि
निस्कुन्दिषीमहि / निःस्कुन्दिषीमहि / निस्स्कुन्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरस्कुन्दिष्ट
निरस्कुन्दिषाताम्
निरस्कुन्दिषत
मध्यम
निरस्कुन्दिष्ठाः
निरस्कुन्दिषाथाम्
निरस्कुन्दिढ्वम्
उत्तम
निरस्कुन्दिषि
निरस्कुन्दिष्वहि
निरस्कुन्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरस्कुन्दिष्यत
निरस्कुन्दिष्येताम्
निरस्कुन्दिष्यन्त
मध्यम
निरस्कुन्दिष्यथाः
निरस्कुन्दिष्येथाम्
निरस्कुन्दिष्यध्वम्
उत्तम
निरस्कुन्दिष्ये
निरस्कुन्दिष्यावहि
निरस्कुन्दिष्यामहि