निर् + स्कुन्द् धातुरूपाणि - स्कुदिँ आप्रवणे - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरस्कुन्दिष्यत
निरस्कुन्दिष्येताम्
निरस्कुन्दिष्यन्त
मध्यम
निरस्कुन्दिष्यथाः
निरस्कुन्दिष्येथाम्
निरस्कुन्दिष्यध्वम्
उत्तम
निरस्कुन्दिष्ये
निरस्कुन्दिष्यावहि
निरस्कुन्दिष्यामहि