निर् + स्कुन्द् धातुरूपाणि - स्कुदिँ आप्रवणे - भ्वादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निस्कुन्दते / निःस्कुन्दते / निस्स्कुन्दते
निस्कुन्देते / निःस्कुन्देते / निस्स्कुन्देते
निस्कुन्दन्ते / निःस्कुन्दन्ते / निस्स्कुन्दन्ते
मध्यम
निस्कुन्दसे / निःस्कुन्दसे / निस्स्कुन्दसे
निस्कुन्देथे / निःस्कुन्देथे / निस्स्कुन्देथे
निस्कुन्दध्वे / निःस्कुन्दध्वे / निस्स्कुन्दध्वे
उत्तम
निस्कुन्दे / निःस्कुन्दे / निस्स्कुन्दे
निस्कुन्दावहे / निःस्कुन्दावहे / निस्स्कुन्दावहे
निस्कुन्दामहे / निःस्कुन्दामहे / निस्स्कुन्दामहे