निर् + सच् धातुरूपाणि - षचँ समवाये - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निःसचते / निस्सचते
निःसचेते / निस्सचेते
निःसचन्ते / निस्सचन्ते
मध्यम
निःसचसे / निस्सचसे
निःसचेथे / निस्सचेथे
निःसचध्वे / निस्सचध्वे
उत्तम
निःसचे / निस्सचे
निःसचावहे / निस्सचावहे
निःसचामहे / निस्सचामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निःसेचे / निस्सेचे
निःसेचाते / निस्सेचाते
निःसेचिरे / निस्सेचिरे
मध्यम
निःसेचिषे / निस्सेचिषे
निःसेचाथे / निस्सेचाथे
निःसेचिध्वे / निस्सेचिध्वे
उत्तम
निःसेचे / निस्सेचे
निःसेचिवहे / निस्सेचिवहे
निःसेचिमहे / निस्सेचिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निःसचिता / निस्सचिता
निःसचितारौ / निस्सचितारौ
निःसचितारः / निस्सचितारः
मध्यम
निःसचितासे / निस्सचितासे
निःसचितासाथे / निस्सचितासाथे
निःसचिताध्वे / निस्सचिताध्वे
उत्तम
निःसचिताहे / निस्सचिताहे
निःसचितास्वहे / निस्सचितास्वहे
निःसचितास्महे / निस्सचितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निःसचिष्यते / निस्सचिष्यते
निःसचिष्येते / निस्सचिष्येते
निःसचिष्यन्ते / निस्सचिष्यन्ते
मध्यम
निःसचिष्यसे / निस्सचिष्यसे
निःसचिष्येथे / निस्सचिष्येथे
निःसचिष्यध्वे / निस्सचिष्यध्वे
उत्तम
निःसचिष्ये / निस्सचिष्ये
निःसचिष्यावहे / निस्सचिष्यावहे
निःसचिष्यामहे / निस्सचिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निःसचताम् / निस्सचताम्
निःसचेताम् / निस्सचेताम्
निःसचन्ताम् / निस्सचन्ताम्
मध्यम
निःसचस्व / निस्सचस्व
निःसचेथाम् / निस्सचेथाम्
निःसचध्वम् / निस्सचध्वम्
उत्तम
निःसचै / निस्सचै
निःसचावहै / निस्सचावहै
निःसचामहै / निस्सचामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरसचत
निरसचेताम्
निरसचन्त
मध्यम
निरसचथाः
निरसचेथाम्
निरसचध्वम्
उत्तम
निरसचे
निरसचावहि
निरसचामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निःसचेत / निस्सचेत
निःसचेयाताम् / निस्सचेयाताम्
निःसचेरन् / निस्सचेरन्
मध्यम
निःसचेथाः / निस्सचेथाः
निःसचेयाथाम् / निस्सचेयाथाम्
निःसचेध्वम् / निस्सचेध्वम्
उत्तम
निःसचेय / निस्सचेय
निःसचेवहि / निस्सचेवहि
निःसचेमहि / निस्सचेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निःसचिषीष्ट / निस्सचिषीष्ट
निःसचिषीयास्ताम् / निस्सचिषीयास्ताम्
निःसचिषीरन् / निस्सचिषीरन्
मध्यम
निःसचिषीष्ठाः / निस्सचिषीष्ठाः
निःसचिषीयास्थाम् / निस्सचिषीयास्थाम्
निःसचिषीध्वम् / निस्सचिषीध्वम्
उत्तम
निःसचिषीय / निस्सचिषीय
निःसचिषीवहि / निस्सचिषीवहि
निःसचिषीमहि / निस्सचिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरसचिष्ट
निरसचिषाताम्
निरसचिषत
मध्यम
निरसचिष्ठाः
निरसचिषाथाम्
निरसचिढ्वम्
उत्तम
निरसचिषि
निरसचिष्वहि
निरसचिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरसचिष्यत
निरसचिष्येताम्
निरसचिष्यन्त
मध्यम
निरसचिष्यथाः
निरसचिष्येथाम्
निरसचिष्यध्वम्
उत्तम
निरसचिष्ये
निरसचिष्यावहि
निरसचिष्यामहि