निर् + सच् धातुरूपाणि - षचँ समवाये - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निःसचेत / निस्सचेत
निःसचेयाताम् / निस्सचेयाताम्
निःसचेरन् / निस्सचेरन्
मध्यम
निःसचेथाः / निस्सचेथाः
निःसचेयाथाम् / निस्सचेयाथाम्
निःसचेध्वम् / निस्सचेध्वम्
उत्तम
निःसचेय / निस्सचेय
निःसचेवहि / निस्सचेवहि
निःसचेमहि / निस्सचेमहि