निर् + सच् धातुरूपाणि - षचँ समवाये - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निःसचताम् / निस्सचताम्
निःसचेताम् / निस्सचेताम्
निःसचन्ताम् / निस्सचन्ताम्
मध्यम
निःसचस्व / निस्सचस्व
निःसचेथाम् / निस्सचेथाम्
निःसचध्वम् / निस्सचध्वम्
उत्तम
निःसचै / निस्सचै
निःसचावहै / निस्सचावहै
निःसचामहै / निस्सचामहै