निर् + सच् धातुरूपाणि - षचँ समवाये - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरसचिष्यत
निरसचिष्येताम्
निरसचिष्यन्त
मध्यम
निरसचिष्यथाः
निरसचिष्येथाम्
निरसचिष्यध्वम्
उत्तम
निरसचिष्ये
निरसचिष्यावहि
निरसचिष्यामहि