निर् + सच् धातुरूपाणि - षचँ समवाये - भ्वादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निःसचते / निस्सचते
निःसचेते / निस्सचेते
निःसचन्ते / निस्सचन्ते
मध्यम
निःसचसे / निस्सचसे
निःसचेथे / निस्सचेथे
निःसचध्वे / निस्सचध्वे
उत्तम
निःसचे / निस्सचे
निःसचावहे / निस्सचावहे
निःसचामहे / निस्सचामहे