निर् + सच् धातुरूपाणि - षचँ समवाये - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निःसचिषीष्ट / निस्सचिषीष्ट
निःसचिषीयास्ताम् / निस्सचिषीयास्ताम्
निःसचिषीरन् / निस्सचिषीरन्
मध्यम
निःसचिषीष्ठाः / निस्सचिषीष्ठाः
निःसचिषीयास्थाम् / निस्सचिषीयास्थाम्
निःसचिषीध्वम् / निस्सचिषीध्वम्
उत्तम
निःसचिषीय / निस्सचिषीय
निःसचिषीवहि / निस्सचिषीवहि
निःसचिषीमहि / निस्सचिषीमहि