निर् + श्रङ्ग् धातुरूपाणि - श्रगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निःश्रङ्ग्येत / निश्श्रङ्ग्येत
निःश्रङ्ग्येयाताम् / निश्श्रङ्ग्येयाताम्
निःश्रङ्ग्येरन् / निश्श्रङ्ग्येरन्
मध्यम
निःश्रङ्ग्येथाः / निश्श्रङ्ग्येथाः
निःश्रङ्ग्येयाथाम् / निश्श्रङ्ग्येयाथाम्
निःश्रङ्ग्येध्वम् / निश्श्रङ्ग्येध्वम्
उत्तम
निःश्रङ्ग्येय / निश्श्रङ्ग्येय
निःश्रङ्ग्येवहि / निश्श्रङ्ग्येवहि
निःश्रङ्ग्येमहि / निश्श्रङ्ग्येमहि