निर् + श्रङ्ग् धातुरूपाणि - श्रगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निःश्रङ्गिष्यते / निश्श्रङ्गिष्यते
निःश्रङ्गिष्येते / निश्श्रङ्गिष्येते
निःश्रङ्गिष्यन्ते / निश्श्रङ्गिष्यन्ते
मध्यम
निःश्रङ्गिष्यसे / निश्श्रङ्गिष्यसे
निःश्रङ्गिष्येथे / निश्श्रङ्गिष्येथे
निःश्रङ्गिष्यध्वे / निश्श्रङ्गिष्यध्वे
उत्तम
निःश्रङ्गिष्ये / निश्श्रङ्गिष्ये
निःश्रङ्गिष्यावहे / निश्श्रङ्गिष्यावहे
निःश्रङ्गिष्यामहे / निश्श्रङ्गिष्यामहे