निर् + श्रङ्ग् धातुरूपाणि - श्रगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निःश्रङ्गिता / निश्श्रङ्गिता
निःश्रङ्गितारौ / निश्श्रङ्गितारौ
निःश्रङ्गितारः / निश्श्रङ्गितारः
मध्यम
निःश्रङ्गितासे / निश्श्रङ्गितासे
निःश्रङ्गितासाथे / निश्श्रङ्गितासाथे
निःश्रङ्गिताध्वे / निश्श्रङ्गिताध्वे
उत्तम
निःश्रङ्गिताहे / निश्श्रङ्गिताहे
निःश्रङ्गितास्वहे / निश्श्रङ्गितास्वहे
निःश्रङ्गितास्महे / निश्श्रङ्गितास्महे