निर् + श्रङ्ग् धातुरूपाणि - श्रगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निःशश्रङ्गे / निश्शश्रङ्गे
निःशश्रङ्गाते / निश्शश्रङ्गाते
निःशश्रङ्गिरे / निश्शश्रङ्गिरे
मध्यम
निःशश्रङ्गिषे / निश्शश्रङ्गिषे
निःशश्रङ्गाथे / निश्शश्रङ्गाथे
निःशश्रङ्गिध्वे / निश्शश्रङ्गिध्वे
उत्तम
निःशश्रङ्गे / निश्शश्रङ्गे
निःशश्रङ्गिवहे / निश्शश्रङ्गिवहे
निःशश्रङ्गिमहे / निश्शश्रङ्गिमहे