निर् + श्रङ्ग् धातुरूपाणि - श्रगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निःश्रङ्ग्यते / निश्श्रङ्ग्यते
निःश्रङ्ग्येते / निश्श्रङ्ग्येते
निःश्रङ्ग्यन्ते / निश्श्रङ्ग्यन्ते
मध्यम
निःश्रङ्ग्यसे / निश्श्रङ्ग्यसे
निःश्रङ्ग्येथे / निश्श्रङ्ग्येथे
निःश्रङ्ग्यध्वे / निश्श्रङ्ग्यध्वे
उत्तम
निःश्रङ्ग्ये / निश्श्रङ्ग्ये
निःश्रङ्ग्यावहे / निश्श्रङ्ग्यावहे
निःश्रङ्ग्यामहे / निश्श्रङ्ग्यामहे