निर् + श्रङ्ग् धातुरूपाणि - श्रगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निःश्रङ्गतात् / निःश्रङ्गताद् / निश्श्रङ्गतात् / निश्श्रङ्गताद् / निःश्रङ्गतु / निश्श्रङ्गतु
निःश्रङ्गताम् / निश्श्रङ्गताम्
निःश्रङ्गन्तु / निश्श्रङ्गन्तु
मध्यम
निःश्रङ्गतात् / निःश्रङ्गताद् / निश्श्रङ्गतात् / निश्श्रङ्गताद् / निःश्रङ्ग / निश्श्रङ्ग
निःश्रङ्गतम् / निश्श्रङ्गतम्
निःश्रङ्गत / निश्श्रङ्गत
उत्तम
निःश्रङ्गाणि / निश्श्रङ्गाणि
निःश्रङ्गाव / निश्श्रङ्गाव
निःश्रङ्गाम / निश्श्रङ्गाम