निर् + श्रङ्ग् धातुरूपाणि - श्रगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निःश्रङ्गिता / निश्श्रङ्गिता
निःश्रङ्गितारौ / निश्श्रङ्गितारौ
निःश्रङ्गितारः / निश्श्रङ्गितारः
मध्यम
निःश्रङ्गितासि / निश्श्रङ्गितासि
निःश्रङ्गितास्थः / निश्श्रङ्गितास्थः
निःश्रङ्गितास्थ / निश्श्रङ्गितास्थ
उत्तम
निःश्रङ्गितास्मि / निश्श्रङ्गितास्मि
निःश्रङ्गितास्वः / निश्श्रङ्गितास्वः
निःश्रङ्गितास्मः / निश्श्रङ्गितास्मः