निर् + श्रङ्ग् धातुरूपाणि - श्रगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरश्रङ्गीत् / निरश्रङ्गीद्
निरश्रङ्गिष्टाम्
निरश्रङ्गिषुः
मध्यम
निरश्रङ्गीः
निरश्रङ्गिष्टम्
निरश्रङ्गिष्ट
उत्तम
निरश्रङ्गिषम्
निरश्रङ्गिष्व
निरश्रङ्गिष्म