निर् + श्रङ्ग् धातुरूपाणि - श्रगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निःशश्रङ्ग / निश्शश्रङ्ग
निःशश्रङ्गतुः / निश्शश्रङ्गतुः
निःशश्रङ्गुः / निश्शश्रङ्गुः
मध्यम
निःशश्रङ्गिथ / निश्शश्रङ्गिथ
निःशश्रङ्गथुः / निश्शश्रङ्गथुः
निःशश्रङ्ग / निश्शश्रङ्ग
उत्तम
निःशश्रङ्ग / निश्शश्रङ्ग
निःशश्रङ्गिव / निश्शश्रङ्गिव
निःशश्रङ्गिम / निश्शश्रङ्गिम