निर् + श्रङ्ग् धातुरूपाणि - श्रगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निःश्रङ्गति / निश्श्रङ्गति
निःश्रङ्गतः / निश्श्रङ्गतः
निःश्रङ्गन्ति / निश्श्रङ्गन्ति
मध्यम
निःश्रङ्गसि / निश्श्रङ्गसि
निःश्रङ्गथः / निश्श्रङ्गथः
निःश्रङ्गथ / निश्श्रङ्गथ
उत्तम
निःश्रङ्गामि / निश्श्रङ्गामि
निःश्रङ्गावः / निश्श्रङ्गावः
निःश्रङ्गामः / निश्श्रङ्गामः