निर् + शाख् धातुरूपाणि - शाखृँ व्याप्तौ - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निःशाख्येत / निश्शाख्येत
निःशाख्येयाताम् / निश्शाख्येयाताम्
निःशाख्येरन् / निश्शाख्येरन्
मध्यम
निःशाख्येथाः / निश्शाख्येथाः
निःशाख्येयाथाम् / निश्शाख्येयाथाम्
निःशाख्येध्वम् / निश्शाख्येध्वम्
उत्तम
निःशाख्येय / निश्शाख्येय
निःशाख्येवहि / निश्शाख्येवहि
निःशाख्येमहि / निश्शाख्येमहि