निर् + शाख् धातुरूपाणि - शाखृँ व्याप्तौ - भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निःशाखिष्यते / निश्शाखिष्यते
निःशाखिष्येते / निश्शाखिष्येते
निःशाखिष्यन्ते / निश्शाखिष्यन्ते
मध्यम
निःशाखिष्यसे / निश्शाखिष्यसे
निःशाखिष्येथे / निश्शाखिष्येथे
निःशाखिष्यध्वे / निश्शाखिष्यध्वे
उत्तम
निःशाखिष्ये / निश्शाखिष्ये
निःशाखिष्यावहे / निश्शाखिष्यावहे
निःशाखिष्यामहे / निश्शाखिष्यामहे