निर् + शाख् धातुरूपाणि - शाखृँ व्याप्तौ - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निःशाखिता / निश्शाखिता
निःशाखितारौ / निश्शाखितारौ
निःशाखितारः / निश्शाखितारः
मध्यम
निःशाखितासे / निश्शाखितासे
निःशाखितासाथे / निश्शाखितासाथे
निःशाखिताध्वे / निश्शाखिताध्वे
उत्तम
निःशाखिताहे / निश्शाखिताहे
निःशाखितास्वहे / निश्शाखितास्वहे
निःशाखितास्महे / निश्शाखितास्महे