निर् + शाख् धातुरूपाणि - शाखृँ व्याप्तौ - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निःशाखिषीष्ट / निश्शाखिषीष्ट
निःशाखिषीयास्ताम् / निश्शाखिषीयास्ताम्
निःशाखिषीरन् / निश्शाखिषीरन्
मध्यम
निःशाखिषीष्ठाः / निश्शाखिषीष्ठाः
निःशाखिषीयास्थाम् / निश्शाखिषीयास्थाम्
निःशाखिषीध्वम् / निश्शाखिषीध्वम्
उत्तम
निःशाखिषीय / निश्शाखिषीय
निःशाखिषीवहि / निश्शाखिषीवहि
निःशाखिषीमहि / निश्शाखिषीमहि