निर् + शाख् धातुरूपाणि - शाखृँ व्याप्तौ - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निःशाखति / निश्शाखति
निःशाखतः / निश्शाखतः
निःशाखन्ति / निश्शाखन्ति
मध्यम
निःशाखसि / निश्शाखसि
निःशाखथः / निश्शाखथः
निःशाखथ / निश्शाखथ
उत्तम
निःशाखामि / निश्शाखामि
निःशाखावः / निश्शाखावः
निःशाखामः / निश्शाखामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निःशशाख / निश्शशाख
निःशशाखतुः / निश्शशाखतुः
निःशशाखुः / निश्शशाखुः
मध्यम
निःशशाखिथ / निश्शशाखिथ
निःशशाखथुः / निश्शशाखथुः
निःशशाख / निश्शशाख
उत्तम
निःशशाख / निश्शशाख
निःशशाखिव / निश्शशाखिव
निःशशाखिम / निश्शशाखिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निःशाखिता / निश्शाखिता
निःशाखितारौ / निश्शाखितारौ
निःशाखितारः / निश्शाखितारः
मध्यम
निःशाखितासि / निश्शाखितासि
निःशाखितास्थः / निश्शाखितास्थः
निःशाखितास्थ / निश्शाखितास्थ
उत्तम
निःशाखितास्मि / निश्शाखितास्मि
निःशाखितास्वः / निश्शाखितास्वः
निःशाखितास्मः / निश्शाखितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निःशाखिष्यति / निश्शाखिष्यति
निःशाखिष्यतः / निश्शाखिष्यतः
निःशाखिष्यन्ति / निश्शाखिष्यन्ति
मध्यम
निःशाखिष्यसि / निश्शाखिष्यसि
निःशाखिष्यथः / निश्शाखिष्यथः
निःशाखिष्यथ / निश्शाखिष्यथ
उत्तम
निःशाखिष्यामि / निश्शाखिष्यामि
निःशाखिष्यावः / निश्शाखिष्यावः
निःशाखिष्यामः / निश्शाखिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निःशाखतात् / निःशाखताद् / निश्शाखतात् / निश्शाखताद् / निःशाखतु / निश्शाखतु
निःशाखताम् / निश्शाखताम्
निःशाखन्तु / निश्शाखन्तु
मध्यम
निःशाखतात् / निःशाखताद् / निश्शाखतात् / निश्शाखताद् / निःशाख / निश्शाख
निःशाखतम् / निश्शाखतम्
निःशाखत / निश्शाखत
उत्तम
निःशाखानि / निश्शाखानि
निःशाखाव / निश्शाखाव
निःशाखाम / निश्शाखाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरशाखत् / निरशाखद्
निरशाखताम्
निरशाखन्
मध्यम
निरशाखः
निरशाखतम्
निरशाखत
उत्तम
निरशाखम्
निरशाखाव
निरशाखाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निःशाखेत् / निःशाखेद् / निश्शाखेत् / निश्शाखेद्
निःशाखेताम् / निश्शाखेताम्
निःशाखेयुः / निश्शाखेयुः
मध्यम
निःशाखेः / निश्शाखेः
निःशाखेतम् / निश्शाखेतम्
निःशाखेत / निश्शाखेत
उत्तम
निःशाखेयम् / निश्शाखेयम्
निःशाखेव / निश्शाखेव
निःशाखेम / निश्शाखेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निःशाख्यात् / निःशाख्याद् / निश्शाख्यात् / निश्शाख्याद्
निःशाख्यास्ताम् / निश्शाख्यास्ताम्
निःशाख्यासुः / निश्शाख्यासुः
मध्यम
निःशाख्याः / निश्शाख्याः
निःशाख्यास्तम् / निश्शाख्यास्तम्
निःशाख्यास्त / निश्शाख्यास्त
उत्तम
निःशाख्यासम् / निश्शाख्यासम्
निःशाख्यास्व / निश्शाख्यास्व
निःशाख्यास्म / निश्शाख्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरशाखीत् / निरशाखीद्
निरशाखिष्टाम्
निरशाखिषुः
मध्यम
निरशाखीः
निरशाखिष्टम्
निरशाखिष्ट
उत्तम
निरशाखिषम्
निरशाखिष्व
निरशाखिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरशाखिष्यत् / निरशाखिष्यद्
निरशाखिष्यताम्
निरशाखिष्यन्
मध्यम
निरशाखिष्यः
निरशाखिष्यतम्
निरशाखिष्यत
उत्तम
निरशाखिष्यम्
निरशाखिष्याव
निरशाखिष्याम