निर् + शाख् धातुरूपाणि - शाखृँ व्याप्तौ - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निःशाखिष्यति / निश्शाखिष्यति
निःशाखिष्यतः / निश्शाखिष्यतः
निःशाखिष्यन्ति / निश्शाखिष्यन्ति
मध्यम
निःशाखिष्यसि / निश्शाखिष्यसि
निःशाखिष्यथः / निश्शाखिष्यथः
निःशाखिष्यथ / निश्शाखिष्यथ
उत्तम
निःशाखिष्यामि / निश्शाखिष्यामि
निःशाखिष्यावः / निश्शाखिष्यावः
निःशाखिष्यामः / निश्शाखिष्यामः