निर् + शाख् धातुरूपाणि - शाखृँ व्याप्तौ - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निःशशाख / निश्शशाख
निःशशाखतुः / निश्शशाखतुः
निःशशाखुः / निश्शशाखुः
मध्यम
निःशशाखिथ / निश्शशाखिथ
निःशशाखथुः / निश्शशाखथुः
निःशशाख / निश्शशाख
उत्तम
निःशशाख / निश्शशाख
निःशशाखिव / निश्शशाखिव
निःशशाखिम / निश्शशाखिम