निर् + शाख् धातुरूपाणि - शाखृँ व्याप्तौ - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निःशाख्यात् / निःशाख्याद् / निश्शाख्यात् / निश्शाख्याद्
निःशाख्यास्ताम् / निश्शाख्यास्ताम्
निःशाख्यासुः / निश्शाख्यासुः
मध्यम
निःशाख्याः / निश्शाख्याः
निःशाख्यास्तम् / निश्शाख्यास्तम्
निःशाख्यास्त / निश्शाख्यास्त
उत्तम
निःशाख्यासम् / निश्शाख्यासम्
निःशाख्यास्व / निश्शाख्यास्व
निःशाख्यास्म / निश्शाख्यास्म