निर् + लङ्घ् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निर्लङ्घ्येत
निर्लङ्घ्येयाताम्
निर्लङ्घ्येरन्
मध्यम
निर्लङ्घ्येथाः
निर्लङ्घ्येयाथाम्
निर्लङ्घ्येध्वम्
उत्तम
निर्लङ्घ्येय
निर्लङ्घ्येवहि
निर्लङ्घ्येमहि