निर् + लङ्घ् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निर्लङ्घिता
निर्लङ्घितारौ
निर्लङ्घितारः
मध्यम
निर्लङ्घितासे
निर्लङ्घितासाथे
निर्लङ्घिताध्वे
उत्तम
निर्लङ्घिताहे
निर्लङ्घितास्वहे
निर्लङ्घितास्महे