निर् + लङ्घ् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरलङ्घि
निरलङ्घिषाताम्
निरलङ्घिषत
मध्यम
निरलङ्घिष्ठाः
निरलङ्घिषाथाम्
निरलङ्घिढ्वम्
उत्तम
निरलङ्घिषि
निरलङ्घिष्वहि
निरलङ्घिष्महि