निर् + लङ्घ् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निर्ललङ्घे
निर्ललङ्घाते
निर्ललङ्घिरे
मध्यम
निर्ललङ्घिषे
निर्ललङ्घाथे
निर्ललङ्घिध्वे
उत्तम
निर्ललङ्घे
निर्ललङ्घिवहे
निर्ललङ्घिमहे