निर् + लङ्घ् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरलङ्घ्यत
निरलङ्घ्येताम्
निरलङ्घ्यन्त
मध्यम
निरलङ्घ्यथाः
निरलङ्घ्येथाम्
निरलङ्घ्यध्वम्
उत्तम
निरलङ्घ्ये
निरलङ्घ्यावहि
निरलङ्घ्यामहि