निर् + लङ्घ् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निर्लङ्घिषीष्ट
निर्लङ्घिषीयास्ताम्
निर्लङ्घिषीरन्
मध्यम
निर्लङ्घिषीष्ठाः
निर्लङ्घिषीयास्थाम्
निर्लङ्घिषीध्वम्
उत्तम
निर्लङ्घिषीय
निर्लङ्घिषीवहि
निर्लङ्घिषीमहि