निर् + लङ्घ् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निर्लङ्घेत् / निर्लङ्घेद्
निर्लङ्घेताम्
निर्लङ्घेयुः
मध्यम
निर्लङ्घेः
निर्लङ्घेतम्
निर्लङ्घेत
उत्तम
निर्लङ्घेयम्
निर्लङ्घेव
निर्लङ्घेम