निर् + लङ्घ् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निर्लङ्घतात् / निर्लङ्घताद् / निर्लङ्घतु
निर्लङ्घताम्
निर्लङ्घन्तु
मध्यम
निर्लङ्घतात् / निर्लङ्घताद् / निर्लङ्घ
निर्लङ्घतम्
निर्लङ्घत
उत्तम
निर्लङ्घानि
निर्लङ्घाव
निर्लङ्घाम