निर् + लङ्घ् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरलङ्घिष्यत् / निरलङ्घिष्यद्
निरलङ्घिष्यताम्
निरलङ्घिष्यन्
मध्यम
निरलङ्घिष्यः
निरलङ्घिष्यतम्
निरलङ्घिष्यत
उत्तम
निरलङ्घिष्यम्
निरलङ्घिष्याव
निरलङ्घिष्याम