निर् + लङ्घ् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरलङ्घीत् / निरलङ्घीद्
निरलङ्घिष्टाम्
निरलङ्घिषुः
मध्यम
निरलङ्घीः
निरलङ्घिष्टम्
निरलङ्घिष्ट
उत्तम
निरलङ्घिषम्
निरलङ्घिष्व
निरलङ्घिष्म