निर् + लङ्घ् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निर्ललङ्घ
निर्ललङ्घतुः
निर्ललङ्घुः
मध्यम
निर्ललङ्घिथ
निर्ललङ्घथुः
निर्ललङ्घ
उत्तम
निर्ललङ्घ
निर्ललङ्घिव
निर्ललङ्घिम